1.ceto-darpana-marjanam bhava-maha-davagni-nirvapanam
sreyah-kairava-candrika-vitaranam vidya-vadhu-jivanam
anandambudhi-vardhanam prati-padam purnamrtasvadanam
sarvatma-snapanam param vijayate sri-krsna-sankirtanam
荣耀归于齐颂圣主奎师那之名,为我们的心拭净经年的积尘,熄去体困生命的火焰--轮回生死的火焰。这运动传播月亮恩泽的光芒,是全人类最大的福祉。这是一切超然知识的生命,充盈超然喜乐的海洋,而且让我们充分尝到恒常渴望的甘露。
2.namnam akari bahudha nija-sarva-saktis
tatrarpita niyamitah smarane na kalah
etadrsi tava krpa bhagavan mamapi
durdaivam idrsam ihajani nanuragah
主啊!只是祢的圣名便能沐生灵以福祉,因此,祢有千万如奎师那或哥文达那样的名字。祢将一切超然的能量,赋予这些超然的名字。唱颂这些名字并无硬性规则。主啊!由于仁慈,祢让我们唱颂祢的圣名,轻易接近祢。可是,我太不幸,没有被这些圣名所吸引。
3.trnad api sunicena
taror api sahisnuna
amanina manadena
kirtaniyah sada harih
一个人该以谦卑的心情唱颂主的圣名,视自己低于路上的一根茅草。一个人该比一棵树还要宽容,摒弃一切虚荣感,随时向别人致敬。这样,便可不断唱颂主的圣名。
4.na dhanam na janam na sundarim
kavitam va jagad-isa kamaye
mama janmani janmanisvare
bhavatad bhaktir ahaituki tvayi
全能的主啊!我无意累积财富,也不想追求美女,更不希罕任何追随者。我只希望一世复一世,为祢做无缘的奉爱服务。
5.ayi nanda-tanuja kinkaram
patitam mam visame bhavambudhau
krpaya tava pada-pankaja
sthita-dhuli-sadrsam vicintaya
南达·玛哈茹阿佳之子奎师那啊!我是祢的永恒仆人,但不知怎地,我跌落了生死苦海。请从生死苦海中提起我,并且将我如一颗原子放在祢的莲花足下。
6.nayanam galad-asru-dharaya
vadanam gadgada-ruddhaya gira
pulakair nicitam vapuh kada
tava nama-grahane bhavisyati
主啊!何时我才会一面唱颂祢的圣名,一面为爱祢而挂着不停涌流的泪?何时才会颂不成声?何时才为颂祢的圣名,毛发直竖?
7.yugayitam nimesena
caksusa pravrsayitam
sunyayitam jagat sarvam
govinda-virahena me
哥文达啊!与祢分离,一刻更甚一纪。我泪如雨泻,祢不在,整个世界空虚起来。
8.aslisya va pada-ratam pinastu mam
adarsanan marma-hatam karotu va
yatha tatha va vidadhatu lampato
mat-prana-nathas tu sa eva naparah
除了奎师那,谁也不是我的主,即使祂拥抱我时,对我粗暴,离开我时,叫我心碎,祂仍是我的主。祂喜欢怎样便怎样,因为祂永远是我无条件崇拜的主。